Declension table of ?stutyā

Deva

FeminineSingularDualPlural
Nominativestutyā stutye stutyāḥ
Vocativestutye stutye stutyāḥ
Accusativestutyām stutye stutyāḥ
Instrumentalstutyayā stutyābhyām stutyābhiḥ
Dativestutyāyai stutyābhyām stutyābhyaḥ
Ablativestutyāyāḥ stutyābhyām stutyābhyaḥ
Genitivestutyāyāḥ stutyayoḥ stutyānām
Locativestutyāyām stutyayoḥ stutyāsu

Adverb -stutyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria