Declension table of ?stutipriya

Deva

NeuterSingularDualPlural
Nominativestutipriyam stutipriye stutipriyāṇi
Vocativestutipriya stutipriye stutipriyāṇi
Accusativestutipriyam stutipriye stutipriyāṇi
Instrumentalstutipriyeṇa stutipriyābhyām stutipriyaiḥ
Dativestutipriyāya stutipriyābhyām stutipriyebhyaḥ
Ablativestutipriyāt stutipriyābhyām stutipriyebhyaḥ
Genitivestutipriyasya stutipriyayoḥ stutipriyāṇām
Locativestutipriye stutipriyayoḥ stutipriyeṣu

Compound stutipriya -

Adverb -stutipriyam -stutipriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria