Declension table of ?stutipriya

Deva

MasculineSingularDualPlural
Nominativestutipriyaḥ stutipriyau stutipriyāḥ
Vocativestutipriya stutipriyau stutipriyāḥ
Accusativestutipriyam stutipriyau stutipriyān
Instrumentalstutipriyeṇa stutipriyābhyām stutipriyaiḥ stutipriyebhiḥ
Dativestutipriyāya stutipriyābhyām stutipriyebhyaḥ
Ablativestutipriyāt stutipriyābhyām stutipriyebhyaḥ
Genitivestutipriyasya stutipriyayoḥ stutipriyāṇām
Locativestutipriye stutipriyayoḥ stutipriyeṣu

Compound stutipriya -

Adverb -stutipriyam -stutipriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria