Declension table of ?stutimatā

Deva

FeminineSingularDualPlural
Nominativestutimatā stutimate stutimatāḥ
Vocativestutimate stutimate stutimatāḥ
Accusativestutimatām stutimate stutimatāḥ
Instrumentalstutimatayā stutimatābhyām stutimatābhiḥ
Dativestutimatāyai stutimatābhyām stutimatābhyaḥ
Ablativestutimatāyāḥ stutimatābhyām stutimatābhyaḥ
Genitivestutimatāyāḥ stutimatayoḥ stutimatānām
Locativestutimatāyām stutimatayoḥ stutimatāsu

Adverb -stutimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria