Declension table of ?stutibhāga

Deva

MasculineSingularDualPlural
Nominativestutibhāgaḥ stutibhāgau stutibhāgāḥ
Vocativestutibhāga stutibhāgau stutibhāgāḥ
Accusativestutibhāgam stutibhāgau stutibhāgān
Instrumentalstutibhāgena stutibhāgābhyām stutibhāgaiḥ
Dativestutibhāgāya stutibhāgābhyām stutibhāgebhyaḥ
Ablativestutibhāgāt stutibhāgābhyām stutibhāgebhyaḥ
Genitivestutibhāgasya stutibhāgayoḥ stutibhāgānām
Locativestutibhāge stutibhāgayoḥ stutibhāgeṣu

Compound stutibhāga -

Adverb -stutibhāgam -stutibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria