Declension table of ?stutaśastravatā

Deva

FeminineSingularDualPlural
Nominativestutaśastravatā stutaśastravate stutaśastravatāḥ
Vocativestutaśastravate stutaśastravate stutaśastravatāḥ
Accusativestutaśastravatām stutaśastravate stutaśastravatāḥ
Instrumentalstutaśastravatayā stutaśastravatābhyām stutaśastravatābhiḥ
Dativestutaśastravatāyai stutaśastravatābhyām stutaśastravatābhyaḥ
Ablativestutaśastravatāyāḥ stutaśastravatābhyām stutaśastravatābhyaḥ
Genitivestutaśastravatāyāḥ stutaśastravatayoḥ stutaśastravatānām
Locativestutaśastravatāyām stutaśastravatayoḥ stutaśastravatāsu

Adverb -stutaśastravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria