Declension table of ?stutavat

Deva

NeuterSingularDualPlural
Nominativestutavat stutavantī stutavatī stutavanti
Vocativestutavat stutavantī stutavatī stutavanti
Accusativestutavat stutavantī stutavatī stutavanti
Instrumentalstutavatā stutavadbhyām stutavadbhiḥ
Dativestutavate stutavadbhyām stutavadbhyaḥ
Ablativestutavataḥ stutavadbhyām stutavadbhyaḥ
Genitivestutavataḥ stutavatoḥ stutavatām
Locativestutavati stutavatoḥ stutavatsu

Adverb -stutavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria