Declension table of ?stutavat

Deva

MasculineSingularDualPlural
Nominativestutavān stutavantau stutavantaḥ
Vocativestutavan stutavantau stutavantaḥ
Accusativestutavantam stutavantau stutavataḥ
Instrumentalstutavatā stutavadbhyām stutavadbhiḥ
Dativestutavate stutavadbhyām stutavadbhyaḥ
Ablativestutavataḥ stutavadbhyām stutavadbhyaḥ
Genitivestutavataḥ stutavatoḥ stutavatām
Locativestutavati stutavatoḥ stutavatsu

Compound stutavat -

Adverb -stutavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria