Declension table of ?stutasvāmikṣetra

Deva

NeuterSingularDualPlural
Nominativestutasvāmikṣetram stutasvāmikṣetre stutasvāmikṣetrāṇi
Vocativestutasvāmikṣetra stutasvāmikṣetre stutasvāmikṣetrāṇi
Accusativestutasvāmikṣetram stutasvāmikṣetre stutasvāmikṣetrāṇi
Instrumentalstutasvāmikṣetreṇa stutasvāmikṣetrābhyām stutasvāmikṣetraiḥ
Dativestutasvāmikṣetrāya stutasvāmikṣetrābhyām stutasvāmikṣetrebhyaḥ
Ablativestutasvāmikṣetrāt stutasvāmikṣetrābhyām stutasvāmikṣetrebhyaḥ
Genitivestutasvāmikṣetrasya stutasvāmikṣetrayoḥ stutasvāmikṣetrāṇām
Locativestutasvāmikṣetre stutasvāmikṣetrayoḥ stutasvāmikṣetreṣu

Compound stutasvāmikṣetra -

Adverb -stutasvāmikṣetram -stutasvāmikṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria