Declension table of ?stutā

Deva

FeminineSingularDualPlural
Nominativestutā stute stutāḥ
Vocativestute stute stutāḥ
Accusativestutām stute stutāḥ
Instrumentalstutayā stutābhyām stutābhiḥ
Dativestutāyai stutābhyām stutābhyaḥ
Ablativestutāyāḥ stutābhyām stutābhyaḥ
Genitivestutāyāḥ stutayoḥ stutānām
Locativestutāyām stutayoḥ stutāsu

Adverb -stutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria