Declension table of stuta

Deva

MasculineSingularDualPlural
Nominativestutaḥ stutau stutāḥ
Vocativestuta stutau stutāḥ
Accusativestutam stutau stutān
Instrumentalstutena stutābhyām stutaiḥ stutebhiḥ
Dativestutāya stutābhyām stutebhyaḥ
Ablativestutāt stutābhyām stutebhyaḥ
Genitivestutasya stutayoḥ stutānām
Locativestute stutayoḥ stuteṣu

Compound stuta -

Adverb -stutam -stutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria