Declension table of ?stubhvan

Deva

NeuterSingularDualPlural
Nominativestubhva stubhvnī stubhvanī stubhvāni
Vocativestubhvan stubhva stubhvnī stubhvanī stubhvāni
Accusativestubhva stubhvnī stubhvanī stubhvāni
Instrumentalstubhvanā stubhvabhyām stubhvabhiḥ
Dativestubhvane stubhvabhyām stubhvabhyaḥ
Ablativestubhvanaḥ stubhvabhyām stubhvabhyaḥ
Genitivestubhvanaḥ stubhvanoḥ stubhvanām
Locativestubhvani stubhvanoḥ stubhvasu

Compound stubhva -

Adverb -stubhva -stubhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria