Declension table of ?stubhvan

Deva

MasculineSingularDualPlural
Nominativestubhvā stubhvānau stubhvānaḥ
Vocativestubhvan stubhvānau stubhvānaḥ
Accusativestubhvānam stubhvānau stubhvanaḥ
Instrumentalstubhvanā stubhvabhyām stubhvabhiḥ
Dativestubhvane stubhvabhyām stubhvabhyaḥ
Ablativestubhvanaḥ stubhvabhyām stubhvabhyaḥ
Genitivestubhvanaḥ stubhvanoḥ stubhvanām
Locativestubhvani stubhvanoḥ stubhvasu

Compound stubhva -

Adverb -stubhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria