Declension table of ?stuṣeyya

Deva

NeuterSingularDualPlural
Nominativestuṣeyyam stuṣeyye stuṣeyyāṇi
Vocativestuṣeyya stuṣeyye stuṣeyyāṇi
Accusativestuṣeyyam stuṣeyye stuṣeyyāṇi
Instrumentalstuṣeyyeṇa stuṣeyyābhyām stuṣeyyaiḥ
Dativestuṣeyyāya stuṣeyyābhyām stuṣeyyebhyaḥ
Ablativestuṣeyyāt stuṣeyyābhyām stuṣeyyebhyaḥ
Genitivestuṣeyyasya stuṣeyyayoḥ stuṣeyyāṇām
Locativestuṣeyye stuṣeyyayoḥ stuṣeyyeṣu

Compound stuṣeyya -

Adverb -stuṣeyyam -stuṣeyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria