Declension table of ?stryājīva

Deva

MasculineSingularDualPlural
Nominativestryājīvaḥ stryājīvau stryājīvāḥ
Vocativestryājīva stryājīvau stryājīvāḥ
Accusativestryājīvam stryājīvau stryājīvān
Instrumentalstryājīvena stryājīvābhyām stryājīvaiḥ stryājīvebhiḥ
Dativestryājīvāya stryājīvābhyām stryājīvebhyaḥ
Ablativestryājīvāt stryājīvābhyām stryājīvebhyaḥ
Genitivestryājīvasya stryājīvayoḥ stryājīvānām
Locativestryājīve stryājīvayoḥ stryājīveṣu

Compound stryājīva -

Adverb -stryājīvam -stryājīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria