Declension table of ?strīśeṣā

Deva

FeminineSingularDualPlural
Nominativestrīśeṣā strīśeṣe strīśeṣāḥ
Vocativestrīśeṣe strīśeṣe strīśeṣāḥ
Accusativestrīśeṣām strīśeṣe strīśeṣāḥ
Instrumentalstrīśeṣayā strīśeṣābhyām strīśeṣābhiḥ
Dativestrīśeṣāyai strīśeṣābhyām strīśeṣābhyaḥ
Ablativestrīśeṣāyāḥ strīśeṣābhyām strīśeṣābhyaḥ
Genitivestrīśeṣāyāḥ strīśeṣayoḥ strīśeṣāṇām
Locativestrīśeṣāyām strīśeṣayoḥ strīśeṣāsu

Adverb -strīśeṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria