Declension table of ?strīśeṣa

Deva

NeuterSingularDualPlural
Nominativestrīśeṣam strīśeṣe strīśeṣāṇi
Vocativestrīśeṣa strīśeṣe strīśeṣāṇi
Accusativestrīśeṣam strīśeṣe strīśeṣāṇi
Instrumentalstrīśeṣeṇa strīśeṣābhyām strīśeṣaiḥ
Dativestrīśeṣāya strīśeṣābhyām strīśeṣebhyaḥ
Ablativestrīśeṣāt strīśeṣābhyām strīśeṣebhyaḥ
Genitivestrīśeṣasya strīśeṣayoḥ strīśeṣāṇām
Locativestrīśeṣe strīśeṣayoḥ strīśeṣeṣu

Compound strīśeṣa -

Adverb -strīśeṣam -strīśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria