Declension table of ?strīśeṣa

Deva

MasculineSingularDualPlural
Nominativestrīśeṣaḥ strīśeṣau strīśeṣāḥ
Vocativestrīśeṣa strīśeṣau strīśeṣāḥ
Accusativestrīśeṣam strīśeṣau strīśeṣān
Instrumentalstrīśeṣeṇa strīśeṣābhyām strīśeṣaiḥ strīśeṣebhiḥ
Dativestrīśeṣāya strīśeṣābhyām strīśeṣebhyaḥ
Ablativestrīśeṣāt strīśeṣābhyām strīśeṣebhyaḥ
Genitivestrīśeṣasya strīśeṣayoḥ strīśeṣāṇām
Locativestrīśeṣe strīśeṣayoḥ strīśeṣeṣu

Compound strīśeṣa -

Adverb -strīśeṣam -strīśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria