Declension table of ?strīvidheya

Deva

MasculineSingularDualPlural
Nominativestrīvidheyaḥ strīvidheyau strīvidheyāḥ
Vocativestrīvidheya strīvidheyau strīvidheyāḥ
Accusativestrīvidheyam strīvidheyau strīvidheyān
Instrumentalstrīvidheyena strīvidheyābhyām strīvidheyaiḥ strīvidheyebhiḥ
Dativestrīvidheyāya strīvidheyābhyām strīvidheyebhyaḥ
Ablativestrīvidheyāt strīvidheyābhyām strīvidheyebhyaḥ
Genitivestrīvidheyasya strīvidheyayoḥ strīvidheyānām
Locativestrīvidheye strīvidheyayoḥ strīvidheyeṣu

Compound strīvidheya -

Adverb -strīvidheyam -strīvidheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria