Declension table of ?strīviṣayā

Deva

FeminineSingularDualPlural
Nominativestrīviṣayā strīviṣaye strīviṣayāḥ
Vocativestrīviṣaye strīviṣaye strīviṣayāḥ
Accusativestrīviṣayām strīviṣaye strīviṣayāḥ
Instrumentalstrīviṣayayā strīviṣayābhyām strīviṣayābhiḥ
Dativestrīviṣayāyai strīviṣayābhyām strīviṣayābhyaḥ
Ablativestrīviṣayāyāḥ strīviṣayābhyām strīviṣayābhyaḥ
Genitivestrīviṣayāyāḥ strīviṣayayoḥ strīviṣayāṇām
Locativestrīviṣayāyām strīviṣayayoḥ strīviṣayāsu

Adverb -strīviṣayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria