Declension table of ?strīviṣaya

Deva

NeuterSingularDualPlural
Nominativestrīviṣayam strīviṣaye strīviṣayāṇi
Vocativestrīviṣaya strīviṣaye strīviṣayāṇi
Accusativestrīviṣayam strīviṣaye strīviṣayāṇi
Instrumentalstrīviṣayeṇa strīviṣayābhyām strīviṣayaiḥ
Dativestrīviṣayāya strīviṣayābhyām strīviṣayebhyaḥ
Ablativestrīviṣayāt strīviṣayābhyām strīviṣayebhyaḥ
Genitivestrīviṣayasya strīviṣayayoḥ strīviṣayāṇām
Locativestrīviṣaye strīviṣayayoḥ strīviṣayeṣu

Compound strīviṣaya -

Adverb -strīviṣayam -strīviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria