Declension table of ?strīveṣadhārin

Deva

NeuterSingularDualPlural
Nominativestrīveṣadhāri strīveṣadhāriṇī strīveṣadhārīṇi
Vocativestrīveṣadhārin strīveṣadhāri strīveṣadhāriṇī strīveṣadhārīṇi
Accusativestrīveṣadhāri strīveṣadhāriṇī strīveṣadhārīṇi
Instrumentalstrīveṣadhāriṇā strīveṣadhāribhyām strīveṣadhāribhiḥ
Dativestrīveṣadhāriṇe strīveṣadhāribhyām strīveṣadhāribhyaḥ
Ablativestrīveṣadhāriṇaḥ strīveṣadhāribhyām strīveṣadhāribhyaḥ
Genitivestrīveṣadhāriṇaḥ strīveṣadhāriṇoḥ strīveṣadhāriṇām
Locativestrīveṣadhāriṇi strīveṣadhāriṇoḥ strīveṣadhāriṣu

Compound strīveṣadhāri -

Adverb -strīveṣadhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria