Declension table of ?strīveṣadhāriṇī

Deva

FeminineSingularDualPlural
Nominativestrīveṣadhāriṇī strīveṣadhāriṇyau strīveṣadhāriṇyaḥ
Vocativestrīveṣadhāriṇi strīveṣadhāriṇyau strīveṣadhāriṇyaḥ
Accusativestrīveṣadhāriṇīm strīveṣadhāriṇyau strīveṣadhāriṇīḥ
Instrumentalstrīveṣadhāriṇyā strīveṣadhāriṇībhyām strīveṣadhāriṇībhiḥ
Dativestrīveṣadhāriṇyai strīveṣadhāriṇībhyām strīveṣadhāriṇībhyaḥ
Ablativestrīveṣadhāriṇyāḥ strīveṣadhāriṇībhyām strīveṣadhāriṇībhyaḥ
Genitivestrīveṣadhāriṇyāḥ strīveṣadhāriṇyoḥ strīveṣadhāriṇīnām
Locativestrīveṣadhāriṇyām strīveṣadhāriṇyoḥ strīveṣadhāriṇīṣu

Compound strīveṣadhāriṇi - strīveṣadhāriṇī -

Adverb -strīveṣadhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria