Declension table of ?strīveṣadhāraka

Deva

NeuterSingularDualPlural
Nominativestrīveṣadhārakam strīveṣadhārake strīveṣadhārakāṇi
Vocativestrīveṣadhāraka strīveṣadhārake strīveṣadhārakāṇi
Accusativestrīveṣadhārakam strīveṣadhārake strīveṣadhārakāṇi
Instrumentalstrīveṣadhārakeṇa strīveṣadhārakābhyām strīveṣadhārakaiḥ
Dativestrīveṣadhārakāya strīveṣadhārakābhyām strīveṣadhārakebhyaḥ
Ablativestrīveṣadhārakāt strīveṣadhārakābhyām strīveṣadhārakebhyaḥ
Genitivestrīveṣadhārakasya strīveṣadhārakayoḥ strīveṣadhārakāṇām
Locativestrīveṣadhārake strīveṣadhārakayoḥ strīveṣadhārakeṣu

Compound strīveṣadhāraka -

Adverb -strīveṣadhārakam -strīveṣadhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria