Declension table of ?strīveṣadhāraka

Deva

MasculineSingularDualPlural
Nominativestrīveṣadhārakaḥ strīveṣadhārakau strīveṣadhārakāḥ
Vocativestrīveṣadhāraka strīveṣadhārakau strīveṣadhārakāḥ
Accusativestrīveṣadhārakam strīveṣadhārakau strīveṣadhārakān
Instrumentalstrīveṣadhārakeṇa strīveṣadhārakābhyām strīveṣadhārakaiḥ strīveṣadhārakebhiḥ
Dativestrīveṣadhārakāya strīveṣadhārakābhyām strīveṣadhārakebhyaḥ
Ablativestrīveṣadhārakāt strīveṣadhārakābhyām strīveṣadhārakebhyaḥ
Genitivestrīveṣadhārakasya strīveṣadhārakayoḥ strīveṣadhārakāṇām
Locativestrīveṣadhārake strīveṣadhārakayoḥ strīveṣadhārakeṣu

Compound strīveṣadhāraka -

Adverb -strīveṣadhārakam -strīveṣadhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria