Declension table of ?strīvāsa

Deva

MasculineSingularDualPlural
Nominativestrīvāsaḥ strīvāsau strīvāsāḥ
Vocativestrīvāsa strīvāsau strīvāsāḥ
Accusativestrīvāsam strīvāsau strīvāsān
Instrumentalstrīvāsena strīvāsābhyām strīvāsaiḥ strīvāsebhiḥ
Dativestrīvāsāya strīvāsābhyām strīvāsebhyaḥ
Ablativestrīvāsāt strīvāsābhyām strīvāsebhyaḥ
Genitivestrīvāsasya strīvāsayoḥ strīvāsānām
Locativestrīvāse strīvāsayoḥ strīvāseṣu

Compound strīvāsa -

Adverb -strīvāsam -strīvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria