Declension table of ?strīvākyāṅkuśaprakṣuṇṇa

Deva

NeuterSingularDualPlural
Nominativestrīvākyāṅkuśaprakṣuṇṇam strīvākyāṅkuśaprakṣuṇṇe strīvākyāṅkuśaprakṣuṇṇāni
Vocativestrīvākyāṅkuśaprakṣuṇṇa strīvākyāṅkuśaprakṣuṇṇe strīvākyāṅkuśaprakṣuṇṇāni
Accusativestrīvākyāṅkuśaprakṣuṇṇam strīvākyāṅkuśaprakṣuṇṇe strīvākyāṅkuśaprakṣuṇṇāni
Instrumentalstrīvākyāṅkuśaprakṣuṇṇena strīvākyāṅkuśaprakṣuṇṇābhyām strīvākyāṅkuśaprakṣuṇṇaiḥ
Dativestrīvākyāṅkuśaprakṣuṇṇāya strīvākyāṅkuśaprakṣuṇṇābhyām strīvākyāṅkuśaprakṣuṇṇebhyaḥ
Ablativestrīvākyāṅkuśaprakṣuṇṇāt strīvākyāṅkuśaprakṣuṇṇābhyām strīvākyāṅkuśaprakṣuṇṇebhyaḥ
Genitivestrīvākyāṅkuśaprakṣuṇṇasya strīvākyāṅkuśaprakṣuṇṇayoḥ strīvākyāṅkuśaprakṣuṇṇānām
Locativestrīvākyāṅkuśaprakṣuṇṇe strīvākyāṅkuśaprakṣuṇṇayoḥ strīvākyāṅkuśaprakṣuṇṇeṣu

Compound strīvākyāṅkuśaprakṣuṇṇa -

Adverb -strīvākyāṅkuśaprakṣuṇṇam -strīvākyāṅkuśaprakṣuṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria