Declension table of ?strīvākyāṅkuśaprakṣuṇṇa

Deva

MasculineSingularDualPlural
Nominativestrīvākyāṅkuśaprakṣuṇṇaḥ strīvākyāṅkuśaprakṣuṇṇau strīvākyāṅkuśaprakṣuṇṇāḥ
Vocativestrīvākyāṅkuśaprakṣuṇṇa strīvākyāṅkuśaprakṣuṇṇau strīvākyāṅkuśaprakṣuṇṇāḥ
Accusativestrīvākyāṅkuśaprakṣuṇṇam strīvākyāṅkuśaprakṣuṇṇau strīvākyāṅkuśaprakṣuṇṇān
Instrumentalstrīvākyāṅkuśaprakṣuṇṇena strīvākyāṅkuśaprakṣuṇṇābhyām strīvākyāṅkuśaprakṣuṇṇaiḥ strīvākyāṅkuśaprakṣuṇṇebhiḥ
Dativestrīvākyāṅkuśaprakṣuṇṇāya strīvākyāṅkuśaprakṣuṇṇābhyām strīvākyāṅkuśaprakṣuṇṇebhyaḥ
Ablativestrīvākyāṅkuśaprakṣuṇṇāt strīvākyāṅkuśaprakṣuṇṇābhyām strīvākyāṅkuśaprakṣuṇṇebhyaḥ
Genitivestrīvākyāṅkuśaprakṣuṇṇasya strīvākyāṅkuśaprakṣuṇṇayoḥ strīvākyāṅkuśaprakṣuṇṇānām
Locativestrīvākyāṅkuśaprakṣuṇṇe strīvākyāṅkuśaprakṣuṇṇayoḥ strīvākyāṅkuśaprakṣuṇṇeṣu

Compound strīvākyāṅkuśaprakṣuṇṇa -

Adverb -strīvākyāṅkuśaprakṣuṇṇam -strīvākyāṅkuśaprakṣuṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria