Declension table of ?strīvāhya

Deva

MasculineSingularDualPlural
Nominativestrīvāhyaḥ strīvāhyau strīvāhyāḥ
Vocativestrīvāhya strīvāhyau strīvāhyāḥ
Accusativestrīvāhyam strīvāhyau strīvāhyān
Instrumentalstrīvāhyeṇa strīvāhyābhyām strīvāhyaiḥ strīvāhyebhiḥ
Dativestrīvāhyāya strīvāhyābhyām strīvāhyebhyaḥ
Ablativestrīvāhyāt strīvāhyābhyām strīvāhyebhyaḥ
Genitivestrīvāhyasya strīvāhyayoḥ strīvāhyāṇām
Locativestrīvāhye strīvāhyayoḥ strīvāhyeṣu

Compound strīvāhya -

Adverb -strīvāhyam -strīvāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria