Declension table of ?strīvṛta

Deva

NeuterSingularDualPlural
Nominativestrīvṛtam strīvṛte strīvṛtāni
Vocativestrīvṛta strīvṛte strīvṛtāni
Accusativestrīvṛtam strīvṛte strīvṛtāni
Instrumentalstrīvṛtena strīvṛtābhyām strīvṛtaiḥ
Dativestrīvṛtāya strīvṛtābhyām strīvṛtebhyaḥ
Ablativestrīvṛtāt strīvṛtābhyām strīvṛtebhyaḥ
Genitivestrīvṛtasya strīvṛtayoḥ strīvṛtānām
Locativestrīvṛte strīvṛtayoḥ strīvṛteṣu

Compound strīvṛta -

Adverb -strīvṛtam -strīvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria