Declension table of ?strīvṛta

Deva

MasculineSingularDualPlural
Nominativestrīvṛtaḥ strīvṛtau strīvṛtāḥ
Vocativestrīvṛta strīvṛtau strīvṛtāḥ
Accusativestrīvṛtam strīvṛtau strīvṛtān
Instrumentalstrīvṛtena strīvṛtābhyām strīvṛtaiḥ strīvṛtebhiḥ
Dativestrīvṛtāya strīvṛtābhyām strīvṛtebhyaḥ
Ablativestrīvṛtāt strīvṛtābhyām strīvṛtebhyaḥ
Genitivestrīvṛtasya strīvṛtayoḥ strīvṛtānām
Locativestrīvṛte strīvṛtayoḥ strīvṛteṣu

Compound strīvṛta -

Adverb -strīvṛtam -strīvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria