Declension table of ?strīsvarūpiṇī

Deva

FeminineSingularDualPlural
Nominativestrīsvarūpiṇī strīsvarūpiṇyau strīsvarūpiṇyaḥ
Vocativestrīsvarūpiṇi strīsvarūpiṇyau strīsvarūpiṇyaḥ
Accusativestrīsvarūpiṇīm strīsvarūpiṇyau strīsvarūpiṇīḥ
Instrumentalstrīsvarūpiṇyā strīsvarūpiṇībhyām strīsvarūpiṇībhiḥ
Dativestrīsvarūpiṇyai strīsvarūpiṇībhyām strīsvarūpiṇībhyaḥ
Ablativestrīsvarūpiṇyāḥ strīsvarūpiṇībhyām strīsvarūpiṇībhyaḥ
Genitivestrīsvarūpiṇyāḥ strīsvarūpiṇyoḥ strīsvarūpiṇīnām
Locativestrīsvarūpiṇyām strīsvarūpiṇyoḥ strīsvarūpiṇīṣu

Compound strīsvarūpiṇi - strīsvarūpiṇī -

Adverb -strīsvarūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria