Declension table of ?strīsvarūpavatā

Deva

FeminineSingularDualPlural
Nominativestrīsvarūpavatā strīsvarūpavate strīsvarūpavatāḥ
Vocativestrīsvarūpavate strīsvarūpavate strīsvarūpavatāḥ
Accusativestrīsvarūpavatām strīsvarūpavate strīsvarūpavatāḥ
Instrumentalstrīsvarūpavatayā strīsvarūpavatābhyām strīsvarūpavatābhiḥ
Dativestrīsvarūpavatāyai strīsvarūpavatābhyām strīsvarūpavatābhyaḥ
Ablativestrīsvarūpavatāyāḥ strīsvarūpavatābhyām strīsvarūpavatābhyaḥ
Genitivestrīsvarūpavatāyāḥ strīsvarūpavatayoḥ strīsvarūpavatānām
Locativestrīsvarūpavatāyām strīsvarūpavatayoḥ strīsvarūpavatāsu

Adverb -strīsvarūpavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria