Declension table of ?strīsvarūpa

Deva

MasculineSingularDualPlural
Nominativestrīsvarūpaḥ strīsvarūpau strīsvarūpāḥ
Vocativestrīsvarūpa strīsvarūpau strīsvarūpāḥ
Accusativestrīsvarūpam strīsvarūpau strīsvarūpān
Instrumentalstrīsvarūpeṇa strīsvarūpābhyām strīsvarūpaiḥ strīsvarūpebhiḥ
Dativestrīsvarūpāya strīsvarūpābhyām strīsvarūpebhyaḥ
Ablativestrīsvarūpāt strīsvarūpābhyām strīsvarūpebhyaḥ
Genitivestrīsvarūpasya strīsvarūpayoḥ strīsvarūpāṇām
Locativestrīsvarūpe strīsvarūpayoḥ strīsvarūpeṣu

Compound strīsvarūpa -

Adverb -strīsvarūpam -strīsvarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria