Declension table of ?strīsukha

Deva

NeuterSingularDualPlural
Nominativestrīsukham strīsukhe strīsukhāni
Vocativestrīsukha strīsukhe strīsukhāni
Accusativestrīsukham strīsukhe strīsukhāni
Instrumentalstrīsukhena strīsukhābhyām strīsukhaiḥ
Dativestrīsukhāya strīsukhābhyām strīsukhebhyaḥ
Ablativestrīsukhāt strīsukhābhyām strīsukhebhyaḥ
Genitivestrīsukhasya strīsukhayoḥ strīsukhānām
Locativestrīsukhe strīsukhayoḥ strīsukheṣu

Compound strīsukha -

Adverb -strīsukham -strīsukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria