Declension table of ?strīsambhoga

Deva

MasculineSingularDualPlural
Nominativestrīsambhogaḥ strīsambhogau strīsambhogāḥ
Vocativestrīsambhoga strīsambhogau strīsambhogāḥ
Accusativestrīsambhogam strīsambhogau strīsambhogān
Instrumentalstrīsambhogena strīsambhogābhyām strīsambhogaiḥ strīsambhogebhiḥ
Dativestrīsambhogāya strīsambhogābhyām strīsambhogebhyaḥ
Ablativestrīsambhogāt strīsambhogābhyām strīsambhogebhyaḥ
Genitivestrīsambhogasya strīsambhogayoḥ strīsambhogānām
Locativestrīsambhoge strīsambhogayoḥ strīsambhogeṣu

Compound strīsambhoga -

Adverb -strīsambhogam -strīsambhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria