Declension table of ?strīsakha

Deva

NeuterSingularDualPlural
Nominativestrīsakham strīsakhe strīsakhāni
Vocativestrīsakha strīsakhe strīsakhāni
Accusativestrīsakham strīsakhe strīsakhāni
Instrumentalstrīsakhena strīsakhābhyām strīsakhaiḥ
Dativestrīsakhāya strīsakhābhyām strīsakhebhyaḥ
Ablativestrīsakhāt strīsakhābhyām strīsakhebhyaḥ
Genitivestrīsakhasya strīsakhayoḥ strīsakhānām
Locativestrīsakhe strīsakhayoḥ strīsakheṣu

Compound strīsakha -

Adverb -strīsakham -strīsakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria