Declension table of ?strīsañjña

Deva

MasculineSingularDualPlural
Nominativestrīsañjñaḥ strīsañjñau strīsañjñāḥ
Vocativestrīsañjña strīsañjñau strīsañjñāḥ
Accusativestrīsañjñam strīsañjñau strīsañjñān
Instrumentalstrīsañjñena strīsañjñābhyām strīsañjñaiḥ strīsañjñebhiḥ
Dativestrīsañjñāya strīsañjñābhyām strīsañjñebhyaḥ
Ablativestrīsañjñāt strīsañjñābhyām strīsañjñebhyaḥ
Genitivestrīsañjñasya strīsañjñayoḥ strīsañjñānām
Locativestrīsañjñe strīsañjñayoḥ strīsañjñeṣu

Compound strīsañjña -

Adverb -strīsañjñam -strīsañjñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria