Declension table of ?strīsaṅgrahaṇa

Deva

NeuterSingularDualPlural
Nominativestrīsaṅgrahaṇam strīsaṅgrahaṇe strīsaṅgrahaṇāni
Vocativestrīsaṅgrahaṇa strīsaṅgrahaṇe strīsaṅgrahaṇāni
Accusativestrīsaṅgrahaṇam strīsaṅgrahaṇe strīsaṅgrahaṇāni
Instrumentalstrīsaṅgrahaṇena strīsaṅgrahaṇābhyām strīsaṅgrahaṇaiḥ
Dativestrīsaṅgrahaṇāya strīsaṅgrahaṇābhyām strīsaṅgrahaṇebhyaḥ
Ablativestrīsaṅgrahaṇāt strīsaṅgrahaṇābhyām strīsaṅgrahaṇebhyaḥ
Genitivestrīsaṅgrahaṇasya strīsaṅgrahaṇayoḥ strīsaṅgrahaṇānām
Locativestrīsaṅgrahaṇe strīsaṅgrahaṇayoḥ strīsaṅgrahaṇeṣu

Compound strīsaṅgrahaṇa -

Adverb -strīsaṅgrahaṇam -strīsaṅgrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria