Declension table of ?strīrūpa

Deva

NeuterSingularDualPlural
Nominativestrīrūpam strīrūpe strīrūpāṇi
Vocativestrīrūpa strīrūpe strīrūpāṇi
Accusativestrīrūpam strīrūpe strīrūpāṇi
Instrumentalstrīrūpeṇa strīrūpābhyām strīrūpaiḥ
Dativestrīrūpāya strīrūpābhyām strīrūpebhyaḥ
Ablativestrīrūpāt strīrūpābhyām strīrūpebhyaḥ
Genitivestrīrūpasya strīrūpayoḥ strīrūpāṇām
Locativestrīrūpe strīrūpayoḥ strīrūpeṣu

Compound strīrūpa -

Adverb -strīrūpam -strīrūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria