Declension table of ?strīpūruṣa

Deva

NeuterSingularDualPlural
Nominativestrīpūruṣam strīpūruṣe strīpūruṣāṇi
Vocativestrīpūruṣa strīpūruṣe strīpūruṣāṇi
Accusativestrīpūruṣam strīpūruṣe strīpūruṣāṇi
Instrumentalstrīpūruṣeṇa strīpūruṣābhyām strīpūruṣaiḥ
Dativestrīpūruṣāya strīpūruṣābhyām strīpūruṣebhyaḥ
Ablativestrīpūruṣāt strīpūruṣābhyām strīpūruṣebhyaḥ
Genitivestrīpūruṣasya strīpūruṣayoḥ strīpūruṣāṇām
Locativestrīpūruṣe strīpūruṣayoḥ strīpūruṣeṣu

Compound strīpūruṣa -

Adverb -strīpūruṣam -strīpūruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria