Declension table of ?strīpuṃsaliṅginī

Deva

FeminineSingularDualPlural
Nominativestrīpuṃsaliṅginī strīpuṃsaliṅginyau strīpuṃsaliṅginyaḥ
Vocativestrīpuṃsaliṅgini strīpuṃsaliṅginyau strīpuṃsaliṅginyaḥ
Accusativestrīpuṃsaliṅginīm strīpuṃsaliṅginyau strīpuṃsaliṅginīḥ
Instrumentalstrīpuṃsaliṅginyā strīpuṃsaliṅginībhyām strīpuṃsaliṅginībhiḥ
Dativestrīpuṃsaliṅginyai strīpuṃsaliṅginībhyām strīpuṃsaliṅginībhyaḥ
Ablativestrīpuṃsaliṅginyāḥ strīpuṃsaliṅginībhyām strīpuṃsaliṅginībhyaḥ
Genitivestrīpuṃsaliṅginyāḥ strīpuṃsaliṅginyoḥ strīpuṃsaliṅginīnām
Locativestrīpuṃsaliṅginyām strīpuṃsaliṅginyoḥ strīpuṃsaliṅginīṣu

Compound strīpuṃsaliṅgini - strīpuṃsaliṅginī -

Adverb -strīpuṃsaliṅgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria