Declension table of ?strīpuṃsalakṣaṇā

Deva

FeminineSingularDualPlural
Nominativestrīpuṃsalakṣaṇā strīpuṃsalakṣaṇe strīpuṃsalakṣaṇāḥ
Vocativestrīpuṃsalakṣaṇe strīpuṃsalakṣaṇe strīpuṃsalakṣaṇāḥ
Accusativestrīpuṃsalakṣaṇām strīpuṃsalakṣaṇe strīpuṃsalakṣaṇāḥ
Instrumentalstrīpuṃsalakṣaṇayā strīpuṃsalakṣaṇābhyām strīpuṃsalakṣaṇābhiḥ
Dativestrīpuṃsalakṣaṇāyai strīpuṃsalakṣaṇābhyām strīpuṃsalakṣaṇābhyaḥ
Ablativestrīpuṃsalakṣaṇāyāḥ strīpuṃsalakṣaṇābhyām strīpuṃsalakṣaṇābhyaḥ
Genitivestrīpuṃsalakṣaṇāyāḥ strīpuṃsalakṣaṇayoḥ strīpuṃsalakṣaṇānām
Locativestrīpuṃsalakṣaṇāyām strīpuṃsalakṣaṇayoḥ strīpuṃsalakṣaṇāsu

Adverb -strīpuṃsalakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria