Declension table of ?strīpundharma

Deva

MasculineSingularDualPlural
Nominativestrīpundharmaḥ strīpundharmau strīpundharmāḥ
Vocativestrīpundharma strīpundharmau strīpundharmāḥ
Accusativestrīpundharmam strīpundharmau strīpundharmān
Instrumentalstrīpundharmeṇa strīpundharmābhyām strīpundharmaiḥ strīpundharmebhiḥ
Dativestrīpundharmāya strīpundharmābhyām strīpundharmebhyaḥ
Ablativestrīpundharmāt strīpundharmābhyām strīpundharmebhyaḥ
Genitivestrīpundharmasya strīpundharmayoḥ strīpundharmāṇām
Locativestrīpundharme strīpundharmayoḥ strīpundharmeṣu

Compound strīpundharma -

Adverb -strīpundharmam -strīpundharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria