Declension table of ?strīprasaṅga

Deva

MasculineSingularDualPlural
Nominativestrīprasaṅgaḥ strīprasaṅgau strīprasaṅgāḥ
Vocativestrīprasaṅga strīprasaṅgau strīprasaṅgāḥ
Accusativestrīprasaṅgam strīprasaṅgau strīprasaṅgān
Instrumentalstrīprasaṅgena strīprasaṅgābhyām strīprasaṅgaiḥ strīprasaṅgebhiḥ
Dativestrīprasaṅgāya strīprasaṅgābhyām strīprasaṅgebhyaḥ
Ablativestrīprasaṅgāt strīprasaṅgābhyām strīprasaṅgebhyaḥ
Genitivestrīprasaṅgasya strīprasaṅgayoḥ strīprasaṅgānām
Locativestrīprasaṅge strīprasaṅgayoḥ strīprasaṅgeṣu

Compound strīprasaṅga -

Adverb -strīprasaṅgam -strīprasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria