Declension table of ?strīpramāṇā

Deva

FeminineSingularDualPlural
Nominativestrīpramāṇā strīpramāṇe strīpramāṇāḥ
Vocativestrīpramāṇe strīpramāṇe strīpramāṇāḥ
Accusativestrīpramāṇām strīpramāṇe strīpramāṇāḥ
Instrumentalstrīpramāṇayā strīpramāṇābhyām strīpramāṇābhiḥ
Dativestrīpramāṇāyai strīpramāṇābhyām strīpramāṇābhyaḥ
Ablativestrīpramāṇāyāḥ strīpramāṇābhyām strīpramāṇābhyaḥ
Genitivestrīpramāṇāyāḥ strīpramāṇayoḥ strīpramāṇānām
Locativestrīpramāṇāyām strīpramāṇayoḥ strīpramāṇāsu

Adverb -strīpramāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria