Declension table of ?strīpradhāna

Deva

NeuterSingularDualPlural
Nominativestrīpradhānam strīpradhāne strīpradhānāni
Vocativestrīpradhāna strīpradhāne strīpradhānāni
Accusativestrīpradhānam strīpradhāne strīpradhānāni
Instrumentalstrīpradhānena strīpradhānābhyām strīpradhānaiḥ
Dativestrīpradhānāya strīpradhānābhyām strīpradhānebhyaḥ
Ablativestrīpradhānāt strīpradhānābhyām strīpradhānebhyaḥ
Genitivestrīpradhānasya strīpradhānayoḥ strīpradhānānām
Locativestrīpradhāne strīpradhānayoḥ strīpradhāneṣu

Compound strīpradhāna -

Adverb -strīpradhānam -strīpradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria