Declension table of ?strīpradhāna

Deva

MasculineSingularDualPlural
Nominativestrīpradhānaḥ strīpradhānau strīpradhānāḥ
Vocativestrīpradhāna strīpradhānau strīpradhānāḥ
Accusativestrīpradhānam strīpradhānau strīpradhānān
Instrumentalstrīpradhānena strīpradhānābhyām strīpradhānaiḥ strīpradhānebhiḥ
Dativestrīpradhānāya strīpradhānābhyām strīpradhānebhyaḥ
Ablativestrīpradhānāt strīpradhānābhyām strīpradhānebhyaḥ
Genitivestrīpradhānasya strīpradhānayoḥ strīpradhānānām
Locativestrīpradhāne strīpradhānayoḥ strīpradhāneṣu

Compound strīpradhāna -

Adverb -strīpradhānam -strīpradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria