Declension table of ?strīpiśācī

Deva

FeminineSingularDualPlural
Nominativestrīpiśācī strīpiśācyau strīpiśācyaḥ
Vocativestrīpiśāci strīpiśācyau strīpiśācyaḥ
Accusativestrīpiśācīm strīpiśācyau strīpiśācīḥ
Instrumentalstrīpiśācyā strīpiśācībhyām strīpiśācībhiḥ
Dativestrīpiśācyai strīpiśācībhyām strīpiśācībhyaḥ
Ablativestrīpiśācyāḥ strīpiśācībhyām strīpiśācībhyaḥ
Genitivestrīpiśācyāḥ strīpiśācyoḥ strīpiśācīnām
Locativestrīpiśācyām strīpiśācyoḥ strīpiśācīṣu

Compound strīpiśāci - strīpiśācī -

Adverb -strīpiśāci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria