Declension table of ?strīmukhapa

Deva

MasculineSingularDualPlural
Nominativestrīmukhapaḥ strīmukhapau strīmukhapāḥ
Vocativestrīmukhapa strīmukhapau strīmukhapāḥ
Accusativestrīmukhapam strīmukhapau strīmukhapān
Instrumentalstrīmukhapeṇa strīmukhapābhyām strīmukhapaiḥ strīmukhapebhiḥ
Dativestrīmukhapāya strīmukhapābhyām strīmukhapebhyaḥ
Ablativestrīmukhapāt strīmukhapābhyām strīmukhapebhyaḥ
Genitivestrīmukhapasya strīmukhapayoḥ strīmukhapāṇām
Locativestrīmukhape strīmukhapayoḥ strīmukhapeṣu

Compound strīmukhapa -

Adverb -strīmukhapam -strīmukhapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria